International Research journal of Management Science and Technology

  ISSN 2250 - 1959 (online) ISSN 2348 - 9367 (Print) New DOI : 10.32804/IRJMST

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 122    Submit Your Rating     Cite This   Download        Certificate

ज्यौतिषशास्त्रस्य लोकोपकारकत्वम

    1 Author(s):  VISHWAJEET MISHRA

Vol -  11, Issue- 1 ,         Page(s) : 129 - 133  (2020 ) DOI : https://doi.org/10.32804/IRJMST

Abstract

वेदानां सर्वविद्याऽऽकरत्वं प्रयितं परन्तु साक्षाद्वेदानामध्ययनेन तास्ताः विद्या अध्येतृणां सरलतया न स्फुरन्ति, अत एव वेदस्य षडर्ङैंनि व्याकरण-ज्यौतिष-निरुक्त-कल्प-शिक्षा,छन्दशास्त्राणि विहितानि सन्ति। कालविद्यायकत्वेन ज्योतिषं कालविधानशास्त्रं मन्यन्ते।

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details